B 342-6 Bhṛgusaṃhitā
Manuscript culture infobox
Filmed in: B 342/6
Title: Bhṛgusaṃhitā
Dimensions: 25 x 10.8 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/742
Remarks:
Reel No. B 342/6
Inventory No. 11703
Title Bhṛgusaṃhitāpaṃcastavaka
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Devanagari
Material indian paper
State incomplete, damaged by mouse
Size 25.0 x 10.8 cm
Binding Hole
Folios 11
Lines per Folio 9–10
Foliation numbers in both margins of the verso
Place of Deposit NAK
Accession No. 4-742
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ ||
|| atha mahācīna deśe bhṛgumate mahārṇavopadeśe |
paṃcastavakamāha || ||
athāta saṃpravakṣyāmi yogaṃ paṃcottaraśataṃ |
paṃcamastavake jñātvā vipākaṃ pūrvajanmaṣu || 1 ||
tasya yogānumānena japadānamudāhṛtaṃ |
janasya mupakārārthaṃ kave pṛṣṭaṃ bhṛgoditaṃ |
atha yogamāha | śanistamau turye bhavati kujapayute rājamānyo dhanādhyaḥ
laghu schūlodātā dhanakanakamaṇirmāṇikaṃ hī ratnaṃ putraṃ parivārayuktaṃ
bhavati nṛpasamaṃ dīrghamāyurmanojño umanojñayoge | (fol. 1v1–4)
End
tathākujabhavetdṛṣṭI anyakrurena paśyati || 2 | 1 || paṃcame śoriyukṣetre tadāputraṃ na jīvatī(!) | aṃgiraḥ prachito gargaḥ kenopāyena jīvati | 30 || gargovāca ||
tasyadānaṃ prakarttavyaṃ pūjājāpyaṃ stutiḥ paṭhet || kujā krī(!) ra vinā jāpyaṃ sahasraṃ paṃca daśāni ca || sāgāhāravaṃ karttavyaṃ bhūmiśayanaṃ ca kārayet || saptaścana(!) ------- /// (fol. 12v9–10)
Colophon
iti mahārṇavopadeśe bhṛgumate paṃcamastavakaṃ dvitīya viśarmaḥ samāptaḥ || 2 || (fol. 7v1)
Microfilm Details
Reel No. B 342/6
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 16-01-2005