B 342-6 Bhṛgusaṃhitā

Template:IP

Manuscript culture infobox

Filmed in: B 342/6
Title: Bhṛgusaṃhitā
Dimensions: 25 x 10.8 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/742
Remarks:


Reel No. B 342/6

Inventory No. 11703

Title Bhṛgusaṃhitāpaṃcastavaka

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, damaged by mouse

Size 25.0 x 10.8 cm

Binding Hole

Folios 11

Lines per Folio 9–10

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 4-742

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||


|| atha mahācīna deśe bhṛgumate mahārṇavopadeśe |

paṃcastavakamāha ||   ||

athāta saṃpravakṣyāmi yogaṃ paṃcottaraśataṃ |

paṃcamastavake jñātvā vipākaṃ pūrvajanmaṣu || 1 ||

tasya yogānumānena japadānamudāhṛtaṃ |

janasya mupakārārthaṃ kave pṛṣṭaṃ bhṛgoditaṃ |

atha yogamāha | śanistamau turye bhavati kujapayute rājamānyo dhanādhyaḥ

laghu schūlodātā dhanakanakamaṇirmāṇikaṃ hī ratnaṃ putraṃ parivārayuktaṃ

bhavati nṛpasamaṃ dīrghamāyurmanojño umanojñayoge | (fol. 1v1–4)

End

tathākujabhavetdṛṣṭI anyakrurena paśyati || 2 | 1 || paṃcame śoriyukṣetre tadāputraṃ na jīvatī(!) | aṃgiraḥ prachito gargaḥ kenopāyena jīvati | 30 || gargovāca ||

tasyadānaṃ prakarttavyaṃ pūjājāpyaṃ stutiḥ paṭhet || kujā krī(!) ra vinā jāpyaṃ sahasraṃ paṃca daśāni ca || sāgāhāravaṃ karttavyaṃ bhūmiśayanaṃ ca kārayet || saptaścana(!) ------- /// (fol. 12v9–10)

Colophon

iti mahārṇavopadeśe bhṛgumate paṃcamastavakaṃ dvitīya viśarmaḥ samāptaḥ || 2 || (fol. 7v1)

Microfilm Details

Reel No. B 342/6

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-01-2005